A 961-63 Dakṣiṇāmūrtiśivasahasranāmastotra

Manuscript culture infobox

Filmed in: A 961/63
Title: Dakṣiṇāmūrtiśivasahasranāmastotra
Dimensions: 21 x 9.1 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/282
Remarks:

Reel No. A 961/63

Inventory No. 80912–80913

Title Dakṣiṇāmūrttiśivasahasranāmastotra

Remarks according the colophon, extracted from vidaṃvaranaṭataṃtra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 9.1 cm

Binding Hole(s)

Folios 33

Lines per Folio 5

Foliation figures on the verso, in the left hand margin under the abbreviation śi. sra and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/282

Manuscript Features

The preliminary database states it as a MTM, but this is a single script manuscript.

The front cover-leaf is not a part of the manuscript, but is attached at the beginning of the manuscript. The beginning folio contains:

oṁ namaḥ śivāya || ||


dadyojātaśaśāṅkasṛṣṭivadanaṃ sarvvārthakāmapradam ||

śṛṅgāraṃ lalitaṃ susaumyavadanaṃ śrīvāmadevottaram || 1 ||

...


nityānityasurāsurai[s] stutipadaṃ ṣaṇmūrtihūṃkāraṇam ||

sarvvajñam praṇato ʼsmin viśvamuditaṃ trailokyanāthaṃ śivam || 4 ||


iti ṣaṭcakrastavasamāptaḥ || || (exp. 2 1–7)

At the end of the manuscript, there is a yantra, indicating different deities in different directions.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


deveśa parameśāna rahasyātirahasyakaṃ

suguptam api me deva kathayasva maheśvaraḥ(!) || 1 ||


īśvara uvāca ||


rahasyātirahasyaṃ ca gopyād gopyataraṃ mahat ||

na kutrāpi mayā proktaṃ sarvasvam api pārvatī || 2 ||


kathyaṃte sārabhūtaṃ hi sarvataṃtreṣu durlabhaṃ ||

tava prītyā maheśāni yadā(!)vad a[va]dhāraya⟨ḥ⟩ || 3 ||(fol. 1v1–5)


End

gurubhaktāya dātavyaṃ nābhaktāya kadācana⟨ḥ⟩ ||

paraniṃdāparadrohaparavādaparāyaṇaḥ || 177 ||


parastrīniṃdakāyātha na deyaṃ sarvadā priye ||

śiṣyāya gurubhaktāya śivādvaitatarāya ca || 178 ||


upāsakāya deyaṃ hi nānyathā naśyati dhruvaṃ ||

gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ || 179 ||


svayonir iva goptavyaṃ na deyaṃ yasya kasyacit ||

iti saṃkṣepataḥ proktaṃ kim anyat śrotum icchati || 180 ||(fol. 32r3–32v5)


Colophon

iti vidaṃvaranaṭataṃtre dakṣiṇāmūrttiśivasahasranāmastotraṃ sampūrṇaṃ || || śubham astu ||(fol. 32v5–33r2)

Microfilm Details

Reel No. A 961/63

Date of Filming 13-11-1984

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 02-07-2012

Bibliography