A 961-63 Dakṣiṇāmūrtiśivasahasranāmastotra
Manuscript culture infobox
Filmed in: A 961/63
Title: Dakṣiṇāmūrtiśivasahasranāmastotra
Dimensions: 21 x 9.1 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/282
Remarks:
Reel No. A 961/63
Inventory No. 80912–80913
Title Dakṣiṇāmūrttiśivasahasranāmastotra
Remarks according the colophon, extracted from vidaṃvaranaṭataṃtra
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.0 x 9.1 cm
Binding Hole(s)
Folios 33
Lines per Folio 5
Foliation figures on the verso, in the left hand margin under the abbreviation śi. sra and in the right hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/282
Manuscript Features
The preliminary database states it as a MTM, but this is a single script manuscript.
The front cover-leaf is not a part of the manuscript, but is attached at the beginning of the manuscript. The beginning folio contains:
oṁ namaḥ śivāya || ||
dadyojātaśaśāṅkasṛṣṭivadanaṃ sarvvārthakāmapradam ||
śṛṅgāraṃ lalitaṃ susaumyavadanaṃ śrīvāmadevottaram || 1 ||
...
nityānityasurāsurai[s] stutipadaṃ ṣaṇmūrtihūṃkāraṇam ||
sarvvajñam praṇato ʼsmin viśvamuditaṃ trailokyanāthaṃ śivam || 4 ||
iti ṣaṭcakrastavasamāptaḥ || || (exp. 2 1–7)
At the end of the manuscript, there is a yantra, indicating different deities in different directions.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
deveśa parameśāna rahasyātirahasyakaṃ
suguptam api me deva kathayasva maheśvaraḥ(!) || 1 ||
īśvara uvāca ||
rahasyātirahasyaṃ ca gopyād gopyataraṃ mahat ||
na kutrāpi mayā proktaṃ sarvasvam api pārvatī || 2 ||
kathyaṃte sārabhūtaṃ hi sarvataṃtreṣu durlabhaṃ ||
tava prītyā maheśāni yadā(!)vad a[va]dhāraya⟨ḥ⟩ || 3 ||(fol. 1v1–5)
End
gurubhaktāya dātavyaṃ nābhaktāya kadācana⟨ḥ⟩ ||
paraniṃdāparadrohaparavādaparāyaṇaḥ || 177 ||
parastrīniṃdakāyātha na deyaṃ sarvadā priye ||
śiṣyāya gurubhaktāya śivādvaitatarāya ca || 178 ||
upāsakāya deyaṃ hi nānyathā naśyati dhruvaṃ ||
gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ || 179 ||
svayonir iva goptavyaṃ na deyaṃ yasya kasyacit ||
iti saṃkṣepataḥ proktaṃ kim anyat śrotum icchati || 180 ||(fol. 32r3–32v5)
Colophon
iti vidaṃvaranaṭataṃtre dakṣiṇāmūrttiśivasahasranāmastotraṃ sampūrṇaṃ || || śubham astu ||(fol. 32v5–33r2)
Microfilm Details
Reel No. A 961/63
Date of Filming 13-11-1984
Exposures 36
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 02-07-2012
Bibliography